5 Simple Statements About bhairav kavach Explained

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

गणाराट पातु जिह्वायामबिस्टाबीह शक्तिबी: सहा

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥



मियन्ते साधका येन विना श्मशानभूमिषु।

नैव सिद्धिर्भवेत् तस्य विघ्नस्तस्य पदे पदे ।

वैसे तो भैरव कवच का पाठ नित्य पूजा में बोलकर आसानी से किया जा सकता है, यदि कोई विशेष कामना हो, जैसे किसी तंत्र बाधा से रक्षा, परीक्षा में सफलता, चुनाव में विजय आदि तो इस विधि से भैरव more info कवच का पाठ करें।



asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page