New Step by Step Map For bhairav kavach

Wiki Article





वायव्यां मे कपाली च नित्यं पायात् सुरेश्वरः

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

ಊರ್ಧ್ವೇ ಪಾತು ವಿಧಾತಾ ವೈ ಪಾತಾಲೇ ನಂದಿಕೋ ವಿಭುಃ

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

 

ದಿಗ್ವಸ್ತ್ರಂ ಪಿಂಗಕೇಶಂ ಡಮರುಮಥ ಸೃಣಿಂ ಖಡ್ಗಶೂಲಾಭಯಾನಿ

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

೧೧

get more info ವಾಯವ್ಯಾಂ ಮೇ ಕಪಾಲೀ ಚ ನಿತ್ಯಂ ಪಾಯಾತ್ ಸುರೇಶ್ವರಃ

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

ದಿವ್ಯಾಕಲ್ಪೈರ್ನವಮಣಿಮಯೈಃ ಕಿಂಕಿಣೀನೂಪುರಾದ್ಯೈಃ

Report this wiki page